वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: गोतमो राहूगणः छन्द: गायत्री स्वर: षड्जः काण्ड:

यः꣡ स्नीहि꣢꣯तीषु पू꣣र्व्यः꣡ सं꣢जग्मा꣣ना꣡सु꣢ कृ꣣ष्टि꣡षु꣢ । अ꣡र꣢क्षद्दा꣣शु꣢षे꣣ ग꣡य꣢म् ॥१३८०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु । अरक्षद्दाशुषे गयम् ॥१३८०॥

मन्त्र उच्चारण
पद पाठ

यः । स्नीहितीषु । पूर्व्यः । सञ्जग्मानासु । सम् । जग्मानासु । कृष्टिषु । अरक्षत् । दाशुषे । गयम् ॥१३८०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1380 | (कौथोम) 6 » 2 » 1 » 2 | (रानायाणीय) 12 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः उसी विषय का कथन है।

पदार्थान्वयभाषाः -

(पूर्व्यः) पूर्वजों से साक्षात्कार किया गया (यः) जो अग्रनायक परमेश्वर (स्नीहितीषु) वध करनेवाली (कृष्टिषु) शत्रु-प्रजाओं के (संजग्मानासु) मुठभेड़ करने पर (दाशुषे) आत्मसमर्पण करनेवाले उपासक के लिए (गयम्) आश्रय को (अरक्षत्) सुरक्षित करता है, उस [(अग्नये) अग्रनायक परमेश्वर के लिए, हम (मन्त्रं वोचेम) वेदमन्त्रों का उच्चारण करें]४ ॥२॥

भावार्थभाषाः -

परमेश्वरोपासक के मार्ग से सब विघ्न नष्ट हो जाते हैं, परमेश्वर उसे अपना सुरक्षित आश्रय और दिव्य सम्पदाएँ प्रदान करता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

(पूर्व्यः) पूर्व्यैः साक्षात्कृतः। [पूर्वैः कृतमिनयौ च। अ० ४।४।१३३ इति कृतेऽर्थे यः प्रत्ययः।] (यः) योऽग्निः अग्रनायकः परमेश्वरः (स्नीहितीषु) वधकर्त्रीषु। [स्नेहयतिर्वधकर्मा निघं० २।१९।] (कृष्टिषु) शात्रवीषु प्रजासु (संजग्मानासु) संगतासु सतीषु (दाशुषे) आत्मसमर्पणकर्त्रे उपासकाय (गयम्२) गृहम् आश्रयमिति यावत्। [गयमिति गृहनाम। निघं० २।१०।] (अरक्षत्) रक्षति, तस्मै अग्नये परमेश्वराय मन्त्रं वोचेम इति पूर्वेण सम्बन्धः ॥२॥३

भावार्थभाषाः -

परमेश्वरोपासकस्य मार्गात् सर्वे विघ्ना नश्यन्ति, परमेश्वरस्तस्मै सुरक्षितं स्वाश्रयं दिव्यसम्पदश्च प्रयच्छति ॥२॥